Declension table of tejiṣṭha

Deva

NeuterSingularDualPlural
Nominativetejiṣṭham tejiṣṭhe tejiṣṭhāni
Vocativetejiṣṭha tejiṣṭhe tejiṣṭhāni
Accusativetejiṣṭham tejiṣṭhe tejiṣṭhāni
Instrumentaltejiṣṭhena tejiṣṭhābhyām tejiṣṭhaiḥ
Dativetejiṣṭhāya tejiṣṭhābhyām tejiṣṭhebhyaḥ
Ablativetejiṣṭhāt tejiṣṭhābhyām tejiṣṭhebhyaḥ
Genitivetejiṣṭhasya tejiṣṭhayoḥ tejiṣṭhānām
Locativetejiṣṭhe tejiṣṭhayoḥ tejiṣṭheṣu

Compound tejiṣṭha -

Adverb -tejiṣṭham -tejiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria