Declension table of tejasvatī

Deva

FeminineSingularDualPlural
Nominativetejasvatī tejasvatyau tejasvatyaḥ
Vocativetejasvati tejasvatyau tejasvatyaḥ
Accusativetejasvatīm tejasvatyau tejasvatīḥ
Instrumentaltejasvatyā tejasvatībhyām tejasvatībhiḥ
Dativetejasvatyai tejasvatībhyām tejasvatībhyaḥ
Ablativetejasvatyāḥ tejasvatībhyām tejasvatībhyaḥ
Genitivetejasvatyāḥ tejasvatyoḥ tejasvatīnām
Locativetejasvatyām tejasvatyoḥ tejasvatīṣu

Compound tejasvati - tejasvatī -

Adverb -tejasvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria