Declension table of ?tavasvat

Deva

NeuterSingularDualPlural
Nominativetavasvat tavasvantī tavasvatī tavasvanti
Vocativetavasvat tavasvantī tavasvatī tavasvanti
Accusativetavasvat tavasvantī tavasvatī tavasvanti
Instrumentaltavasvatā tavasvadbhyām tavasvadbhiḥ
Dativetavasvate tavasvadbhyām tavasvadbhyaḥ
Ablativetavasvataḥ tavasvadbhyām tavasvadbhyaḥ
Genitivetavasvataḥ tavasvatoḥ tavasvatām
Locativetavasvati tavasvatoḥ tavasvatsu

Adverb -tavasvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria