सुबन्तावली ?तवस्वत्

Roma

नपुंसकम्एकद्विबहु
प्रथमातवस्वत् तवस्वन्ती तवस्वती तवस्वन्ति
सम्बोधनम्तवस्वत् तवस्वन्ती तवस्वती तवस्वन्ति
द्वितीयातवस्वत् तवस्वन्ती तवस्वती तवस्वन्ति
तृतीयातवस्वता तवस्वद्भ्याम् तवस्वद्भिः
चतुर्थीतवस्वते तवस्वद्भ्याम् तवस्वद्भ्यः
पञ्चमीतवस्वतः तवस्वद्भ्याम् तवस्वद्भ्यः
षष्ठीतवस्वतः तवस्वतोः तवस्वताम्
सप्तमीतवस्वति तवस्वतोः तवस्वत्सु

अव्यय ॰तवस्वतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria