Declension table of ?taruṇīkaṭākṣakāma

Deva

MasculineSingularDualPlural
Nominativetaruṇīkaṭākṣakāmaḥ taruṇīkaṭākṣakāmau taruṇīkaṭākṣakāmāḥ
Vocativetaruṇīkaṭākṣakāma taruṇīkaṭākṣakāmau taruṇīkaṭākṣakāmāḥ
Accusativetaruṇīkaṭākṣakāmam taruṇīkaṭākṣakāmau taruṇīkaṭākṣakāmān
Instrumentaltaruṇīkaṭākṣakāmeṇa taruṇīkaṭākṣakāmābhyām taruṇīkaṭākṣakāmaiḥ taruṇīkaṭākṣakāmebhiḥ
Dativetaruṇīkaṭākṣakāmāya taruṇīkaṭākṣakāmābhyām taruṇīkaṭākṣakāmebhyaḥ
Ablativetaruṇīkaṭākṣakāmāt taruṇīkaṭākṣakāmābhyām taruṇīkaṭākṣakāmebhyaḥ
Genitivetaruṇīkaṭākṣakāmasya taruṇīkaṭākṣakāmayoḥ taruṇīkaṭākṣakāmāṇām
Locativetaruṇīkaṭākṣakāme taruṇīkaṭākṣakāmayoḥ taruṇīkaṭākṣakāmeṣu

Compound taruṇīkaṭākṣakāma -

Adverb -taruṇīkaṭākṣakāmam -taruṇīkaṭākṣakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria