सुबन्तावली ?तरुणीकटाक्षकाम

Roma

पुमान्एकद्विबहु
प्रथमातरुणीकटाक्षकामः तरुणीकटाक्षकामौ तरुणीकटाक्षकामाः
सम्बोधनम्तरुणीकटाक्षकाम तरुणीकटाक्षकामौ तरुणीकटाक्षकामाः
द्वितीयातरुणीकटाक्षकामम् तरुणीकटाक्षकामौ तरुणीकटाक्षकामान्
तृतीयातरुणीकटाक्षकामेण तरुणीकटाक्षकामाभ्याम् तरुणीकटाक्षकामैः तरुणीकटाक्षकामेभिः
चतुर्थीतरुणीकटाक्षकामाय तरुणीकटाक्षकामाभ्याम् तरुणीकटाक्षकामेभ्यः
पञ्चमीतरुणीकटाक्षकामात् तरुणीकटाक्षकामाभ्याम् तरुणीकटाक्षकामेभ्यः
षष्ठीतरुणीकटाक्षकामस्य तरुणीकटाक्षकामयोः तरुणीकटाक्षकामाणाम्
सप्तमीतरुणीकटाक्षकामे तरुणीकटाक्षकामयोः तरुणीकटाक्षकामेषु

समास तरुणीकटाक्षकाम

अव्यय ॰तरुणीकटाक्षकामम् ॰तरुणीकटाक्षकामात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria