Declension table of ?taraṇipeṭaka

Deva

MasculineSingularDualPlural
Nominativetaraṇipeṭakaḥ taraṇipeṭakau taraṇipeṭakāḥ
Vocativetaraṇipeṭaka taraṇipeṭakau taraṇipeṭakāḥ
Accusativetaraṇipeṭakam taraṇipeṭakau taraṇipeṭakān
Instrumentaltaraṇipeṭakena taraṇipeṭakābhyām taraṇipeṭakaiḥ taraṇipeṭakebhiḥ
Dativetaraṇipeṭakāya taraṇipeṭakābhyām taraṇipeṭakebhyaḥ
Ablativetaraṇipeṭakāt taraṇipeṭakābhyām taraṇipeṭakebhyaḥ
Genitivetaraṇipeṭakasya taraṇipeṭakayoḥ taraṇipeṭakānām
Locativetaraṇipeṭake taraṇipeṭakayoḥ taraṇipeṭakeṣu

Compound taraṇipeṭaka -

Adverb -taraṇipeṭakam -taraṇipeṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria