सुबन्तावली ?तरणिपेटक

Roma

पुमान्एकद्विबहु
प्रथमातरणिपेटकः तरणिपेटकौ तरणिपेटकाः
सम्बोधनम्तरणिपेटक तरणिपेटकौ तरणिपेटकाः
द्वितीयातरणिपेटकम् तरणिपेटकौ तरणिपेटकान्
तृतीयातरणिपेटकेन तरणिपेटकाभ्याम् तरणिपेटकैः तरणिपेटकेभिः
चतुर्थीतरणिपेटकाय तरणिपेटकाभ्याम् तरणिपेटकेभ्यः
पञ्चमीतरणिपेटकात् तरणिपेटकाभ्याम् तरणिपेटकेभ्यः
षष्ठीतरणिपेटकस्य तरणिपेटकयोः तरणिपेटकानाम्
सप्तमीतरणिपेटके तरणिपेटकयोः तरणिपेटकेषु

समास तरणिपेटक

अव्यय ॰तरणिपेटकम् ॰तरणिपेटकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria