Declension table of ?taraṅgaka

Deva

MasculineSingularDualPlural
Nominativetaraṅgakaḥ taraṅgakau taraṅgakāḥ
Vocativetaraṅgaka taraṅgakau taraṅgakāḥ
Accusativetaraṅgakam taraṅgakau taraṅgakān
Instrumentaltaraṅgakeṇa taraṅgakābhyām taraṅgakaiḥ taraṅgakebhiḥ
Dativetaraṅgakāya taraṅgakābhyām taraṅgakebhyaḥ
Ablativetaraṅgakāt taraṅgakābhyām taraṅgakebhyaḥ
Genitivetaraṅgakasya taraṅgakayoḥ taraṅgakāṇām
Locativetaraṅgake taraṅgakayoḥ taraṅgakeṣu

Compound taraṅgaka -

Adverb -taraṅgakam -taraṅgakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria