सुबन्तावली ?तरङ्गक

Roma

पुमान्एकद्विबहु
प्रथमातरङ्गकः तरङ्गकौ तरङ्गकाः
सम्बोधनम्तरङ्गक तरङ्गकौ तरङ्गकाः
द्वितीयातरङ्गकम् तरङ्गकौ तरङ्गकान्
तृतीयातरङ्गकेण तरङ्गकाभ्याम् तरङ्गकैः तरङ्गकेभिः
चतुर्थीतरङ्गकाय तरङ्गकाभ्याम् तरङ्गकेभ्यः
पञ्चमीतरङ्गकात् तरङ्गकाभ्याम् तरङ्गकेभ्यः
षष्ठीतरङ्गकस्य तरङ्गकयोः तरङ्गकाणाम्
सप्तमीतरङ्गके तरङ्गकयोः तरङ्गकेषु

समास तरङ्गक

अव्यय ॰तरङ्गकम् ॰तरङ्गकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria