Declension table of ?tanūja

Deva

MasculineSingularDualPlural
Nominativetanūjaḥ tanūjau tanūjāḥ
Vocativetanūja tanūjau tanūjāḥ
Accusativetanūjam tanūjau tanūjān
Instrumentaltanūjena tanūjābhyām tanūjaiḥ tanūjebhiḥ
Dativetanūjāya tanūjābhyām tanūjebhyaḥ
Ablativetanūjāt tanūjābhyām tanūjebhyaḥ
Genitivetanūjasya tanūjayoḥ tanūjānām
Locativetanūje tanūjayoḥ tanūjeṣu

Compound tanūja -

Adverb -tanūjam -tanūjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria