Declension table of ?tanudīrghaghoṇa

Deva

MasculineSingularDualPlural
Nominativetanudīrghaghoṇaḥ tanudīrghaghoṇau tanudīrghaghoṇāḥ
Vocativetanudīrghaghoṇa tanudīrghaghoṇau tanudīrghaghoṇāḥ
Accusativetanudīrghaghoṇam tanudīrghaghoṇau tanudīrghaghoṇān
Instrumentaltanudīrghaghoṇena tanudīrghaghoṇābhyām tanudīrghaghoṇaiḥ tanudīrghaghoṇebhiḥ
Dativetanudīrghaghoṇāya tanudīrghaghoṇābhyām tanudīrghaghoṇebhyaḥ
Ablativetanudīrghaghoṇāt tanudīrghaghoṇābhyām tanudīrghaghoṇebhyaḥ
Genitivetanudīrghaghoṇasya tanudīrghaghoṇayoḥ tanudīrghaghoṇānām
Locativetanudīrghaghoṇe tanudīrghaghoṇayoḥ tanudīrghaghoṇeṣu

Compound tanudīrghaghoṇa -

Adverb -tanudīrghaghoṇam -tanudīrghaghoṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria