सुबन्तावली ?तनुदीर्घघोण

Roma

पुमान्एकद्विबहु
प्रथमातनुदीर्घघोणः तनुदीर्घघोणौ तनुदीर्घघोणाः
सम्बोधनम्तनुदीर्घघोण तनुदीर्घघोणौ तनुदीर्घघोणाः
द्वितीयातनुदीर्घघोणम् तनुदीर्घघोणौ तनुदीर्घघोणान्
तृतीयातनुदीर्घघोणेन तनुदीर्घघोणाभ्याम् तनुदीर्घघोणैः तनुदीर्घघोणेभिः
चतुर्थीतनुदीर्घघोणाय तनुदीर्घघोणाभ्याम् तनुदीर्घघोणेभ्यः
पञ्चमीतनुदीर्घघोणात् तनुदीर्घघोणाभ्याम् तनुदीर्घघोणेभ्यः
षष्ठीतनुदीर्घघोणस्य तनुदीर्घघोणयोः तनुदीर्घघोणानाम्
सप्तमीतनुदीर्घघोणे तनुदीर्घघोणयोः तनुदीर्घघोणेषु

समास तनुदीर्घघोण

अव्यय ॰तनुदीर्घघोणम् ॰तनुदीर्घघोणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria