Declension table of ?tamondhakārābhūmi

Deva

FeminineSingularDualPlural
Nominativetamondhakārābhūmiḥ tamondhakārābhūmī tamondhakārābhūmayaḥ
Vocativetamondhakārābhūme tamondhakārābhūmī tamondhakārābhūmayaḥ
Accusativetamondhakārābhūmim tamondhakārābhūmī tamondhakārābhūmīḥ
Instrumentaltamondhakārābhūmyā tamondhakārābhūmibhyām tamondhakārābhūmibhiḥ
Dativetamondhakārābhūmyai tamondhakārābhūmaye tamondhakārābhūmibhyām tamondhakārābhūmibhyaḥ
Ablativetamondhakārābhūmyāḥ tamondhakārābhūmeḥ tamondhakārābhūmibhyām tamondhakārābhūmibhyaḥ
Genitivetamondhakārābhūmyāḥ tamondhakārābhūmeḥ tamondhakārābhūmyoḥ tamondhakārābhūmīṇām
Locativetamondhakārābhūmyām tamondhakārābhūmau tamondhakārābhūmyoḥ tamondhakārābhūmiṣu

Compound tamondhakārābhūmi -

Adverb -tamondhakārābhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria