सुबन्तावली ?तमोन्धकाराभूमि

Roma

स्त्रीएकद्विबहु
प्रथमातमोन्धकाराभूमिः तमोन्धकाराभूमी तमोन्धकाराभूमयः
सम्बोधनम्तमोन्धकाराभूमे तमोन्धकाराभूमी तमोन्धकाराभूमयः
द्वितीयातमोन्धकाराभूमिम् तमोन्धकाराभूमी तमोन्धकाराभूमीः
तृतीयातमोन्धकाराभूम्या तमोन्धकाराभूमिभ्याम् तमोन्धकाराभूमिभिः
चतुर्थीतमोन्धकाराभूम्यै तमोन्धकाराभूमये तमोन्धकाराभूमिभ्याम् तमोन्धकाराभूमिभ्यः
पञ्चमीतमोन्धकाराभूम्याः तमोन्धकाराभूमेः तमोन्धकाराभूमिभ्याम् तमोन्धकाराभूमिभ्यः
षष्ठीतमोन्धकाराभूम्याः तमोन्धकाराभूमेः तमोन्धकाराभूम्योः तमोन्धकाराभूमीणाम्
सप्तमीतमोन्धकाराभूम्याम् तमोन्धकाराभूमौ तमोन्धकाराभूम्योः तमोन्धकाराभूमिषु

समास तमोन्धकाराभूमि

अव्यय ॰तमोन्धकाराभूमि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria