Declension table of tamāla

Deva

NeuterSingularDualPlural
Nominativetamālam tamāle tamālāni
Vocativetamāla tamāle tamālāni
Accusativetamālam tamāle tamālāni
Instrumentaltamālena tamālābhyām tamālaiḥ
Dativetamālāya tamālābhyām tamālebhyaḥ
Ablativetamālāt tamālābhyām tamālebhyaḥ
Genitivetamālasya tamālayoḥ tamālānām
Locativetamāle tamālayoḥ tamāleṣu

Compound tamāla -

Adverb -tamālam -tamālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria