Declension table of tala

Deva

NeuterSingularDualPlural
Nominativetalam tale talāni
Vocativetala tale talāni
Accusativetalam tale talāni
Instrumentaltalena talābhyām talaiḥ
Dativetalāya talābhyām talebhyaḥ
Ablativetalāt talābhyām talebhyaḥ
Genitivetalasya talayoḥ talānām
Locativetale talayoḥ taleṣu

Compound tala -

Adverb -talam -talāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria