Declension table of taittirīyasaṃhitā

Deva

FeminineSingularDualPlural
Nominativetaittirīyasaṃhitā taittirīyasaṃhite taittirīyasaṃhitāḥ
Vocativetaittirīyasaṃhite taittirīyasaṃhite taittirīyasaṃhitāḥ
Accusativetaittirīyasaṃhitām taittirīyasaṃhite taittirīyasaṃhitāḥ
Instrumentaltaittirīyasaṃhitayā taittirīyasaṃhitābhyām taittirīyasaṃhitābhiḥ
Dativetaittirīyasaṃhitāyai taittirīyasaṃhitābhyām taittirīyasaṃhitābhyaḥ
Ablativetaittirīyasaṃhitāyāḥ taittirīyasaṃhitābhyām taittirīyasaṃhitābhyaḥ
Genitivetaittirīyasaṃhitāyāḥ taittirīyasaṃhitayoḥ taittirīyasaṃhitānām
Locativetaittirīyasaṃhitāyām taittirīyasaṃhitayoḥ taittirīyasaṃhitāsu

Adverb -taittirīyasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria