Declension table of ?taittirīyakopaniṣad

Deva

FeminineSingularDualPlural
Nominativetaittirīyakopaniṣat taittirīyakopaniṣadau taittirīyakopaniṣadaḥ
Vocativetaittirīyakopaniṣat taittirīyakopaniṣadau taittirīyakopaniṣadaḥ
Accusativetaittirīyakopaniṣadam taittirīyakopaniṣadau taittirīyakopaniṣadaḥ
Instrumentaltaittirīyakopaniṣadā taittirīyakopaniṣadbhyām taittirīyakopaniṣadbhiḥ
Dativetaittirīyakopaniṣade taittirīyakopaniṣadbhyām taittirīyakopaniṣadbhyaḥ
Ablativetaittirīyakopaniṣadaḥ taittirīyakopaniṣadbhyām taittirīyakopaniṣadbhyaḥ
Genitivetaittirīyakopaniṣadaḥ taittirīyakopaniṣadoḥ taittirīyakopaniṣadām
Locativetaittirīyakopaniṣadi taittirīyakopaniṣadoḥ taittirīyakopaniṣatsu

Compound taittirīyakopaniṣat -

Adverb -taittirīyakopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria