सुबन्तावली ?तैत्तिरीयकोपनिषद्

Roma

स्त्रीएकद्विबहु
प्रथमातैत्तिरीयकोपनिषत् तैत्तिरीयकोपनिषदौ तैत्तिरीयकोपनिषदः
सम्बोधनम्तैत्तिरीयकोपनिषत् तैत्तिरीयकोपनिषदौ तैत्तिरीयकोपनिषदः
द्वितीयातैत्तिरीयकोपनिषदम् तैत्तिरीयकोपनिषदौ तैत्तिरीयकोपनिषदः
तृतीयातैत्तिरीयकोपनिषदा तैत्तिरीयकोपनिषद्भ्याम् तैत्तिरीयकोपनिषद्भिः
चतुर्थीतैत्तिरीयकोपनिषदे तैत्तिरीयकोपनिषद्भ्याम् तैत्तिरीयकोपनिषद्भ्यः
पञ्चमीतैत्तिरीयकोपनिषदः तैत्तिरीयकोपनिषद्भ्याम् तैत्तिरीयकोपनिषद्भ्यः
षष्ठीतैत्तिरीयकोपनिषदः तैत्तिरीयकोपनिषदोः तैत्तिरीयकोपनिषदाम्
सप्तमीतैत्तिरीयकोपनिषदि तैत्तिरीयकोपनिषदोः तैत्तिरीयकोपनिषत्सु

समास तैत्तिरीयकोपनिषत्

अव्यय ॰तैत्तिरीयकोपनिषत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria