Declension table of ?taittirīyabrāhmaṇa

Deva

NeuterSingularDualPlural
Nominativetaittirīyabrāhmaṇam taittirīyabrāhmaṇe taittirīyabrāhmaṇāni
Vocativetaittirīyabrāhmaṇa taittirīyabrāhmaṇe taittirīyabrāhmaṇāni
Accusativetaittirīyabrāhmaṇam taittirīyabrāhmaṇe taittirīyabrāhmaṇāni
Instrumentaltaittirīyabrāhmaṇena taittirīyabrāhmaṇābhyām taittirīyabrāhmaṇaiḥ
Dativetaittirīyabrāhmaṇāya taittirīyabrāhmaṇābhyām taittirīyabrāhmaṇebhyaḥ
Ablativetaittirīyabrāhmaṇāt taittirīyabrāhmaṇābhyām taittirīyabrāhmaṇebhyaḥ
Genitivetaittirīyabrāhmaṇasya taittirīyabrāhmaṇayoḥ taittirīyabrāhmaṇānām
Locativetaittirīyabrāhmaṇe taittirīyabrāhmaṇayoḥ taittirīyabrāhmaṇeṣu

Compound taittirīyabrāhmaṇa -

Adverb -taittirīyabrāhmaṇam -taittirīyabrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria