Declension table of taittira

Deva

NeuterSingularDualPlural
Nominativetaittiram taittire taittirāṇi
Vocativetaittira taittire taittirāṇi
Accusativetaittiram taittire taittirāṇi
Instrumentaltaittireṇa taittirābhyām taittiraiḥ
Dativetaittirāya taittirābhyām taittirebhyaḥ
Ablativetaittirāt taittirābhyām taittirebhyaḥ
Genitivetaittirasya taittirayoḥ taittirāṇām
Locativetaittire taittirayoḥ taittireṣu

Compound taittira -

Adverb -taittiram -taittirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria