Declension table of taila

Deva

MasculineSingularDualPlural
Nominativetailaḥ tailau tailāḥ
Vocativetaila tailau tailāḥ
Accusativetailam tailau tailān
Instrumentaltailena tailābhyām tailaiḥ tailebhiḥ
Dativetailāya tailābhyām tailebhyaḥ
Ablativetailāt tailābhyām tailebhyaḥ
Genitivetailasya tailayoḥ tailānām
Locativetaile tailayoḥ taileṣu

Compound taila -

Adverb -tailam -tailāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria