Declension table of ?tadarthaka

Deva

NeuterSingularDualPlural
Nominativetadarthakam tadarthake tadarthakāni
Vocativetadarthaka tadarthake tadarthakāni
Accusativetadarthakam tadarthake tadarthakāni
Instrumentaltadarthakena tadarthakābhyām tadarthakaiḥ
Dativetadarthakāya tadarthakābhyām tadarthakebhyaḥ
Ablativetadarthakāt tadarthakābhyām tadarthakebhyaḥ
Genitivetadarthakasya tadarthakayoḥ tadarthakānām
Locativetadarthake tadarthakayoḥ tadarthakeṣu

Compound tadarthaka -

Adverb -tadarthakam -tadarthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria