सुबन्तावली ?तदर्थक

Roma

नपुंसकम्एकद्विबहु
प्रथमातदर्थकम् तदर्थके तदर्थकानि
सम्बोधनम्तदर्थक तदर्थके तदर्थकानि
द्वितीयातदर्थकम् तदर्थके तदर्थकानि
तृतीयातदर्थकेन तदर्थकाभ्याम् तदर्थकैः
चतुर्थीतदर्थकाय तदर्थकाभ्याम् तदर्थकेभ्यः
पञ्चमीतदर्थकात् तदर्थकाभ्याम् तदर्थकेभ्यः
षष्ठीतदर्थकस्य तदर्थकयोः तदर्थकानाम्
सप्तमीतदर्थके तदर्थकयोः तदर्थकेषु

समास तदर्थक

अव्यय ॰तदर्थकम् ॰तदर्थकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria