Declension table of ?tāvacchata

Deva

MasculineSingularDualPlural
Nominativetāvacchataḥ tāvacchatau tāvacchatāḥ
Vocativetāvacchata tāvacchatau tāvacchatāḥ
Accusativetāvacchatam tāvacchatau tāvacchatān
Instrumentaltāvacchatena tāvacchatābhyām tāvacchataiḥ tāvacchatebhiḥ
Dativetāvacchatāya tāvacchatābhyām tāvacchatebhyaḥ
Ablativetāvacchatāt tāvacchatābhyām tāvacchatebhyaḥ
Genitivetāvacchatasya tāvacchatayoḥ tāvacchatānām
Locativetāvacchate tāvacchatayoḥ tāvacchateṣu

Compound tāvacchata -

Adverb -tāvacchatam -tāvacchatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria