सुबन्तावली ?तावच्छत

Roma

पुमान्एकद्विबहु
प्रथमातावच्छतः तावच्छतौ तावच्छताः
सम्बोधनम्तावच्छत तावच्छतौ तावच्छताः
द्वितीयातावच्छतम् तावच्छतौ तावच्छतान्
तृतीयातावच्छतेन तावच्छताभ्याम् तावच्छतैः तावच्छतेभिः
चतुर्थीतावच्छताय तावच्छताभ्याम् तावच्छतेभ्यः
पञ्चमीतावच्छतात् तावच्छताभ्याम् तावच्छतेभ्यः
षष्ठीतावच्छतस्य तावच्छतयोः तावच्छतानाम्
सप्तमीतावच्छते तावच्छतयोः तावच्छतेषु

समास तावच्छत

अव्यय ॰तावच्छतम् ॰तावच्छतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria