Declension table of tātparyārtha

Deva

MasculineSingularDualPlural
Nominativetātparyārthaḥ tātparyārthau tātparyārthāḥ
Vocativetātparyārtha tātparyārthau tātparyārthāḥ
Accusativetātparyārtham tātparyārthau tātparyārthān
Instrumentaltātparyārthena tātparyārthābhyām tātparyārthaiḥ tātparyārthebhiḥ
Dativetātparyārthāya tātparyārthābhyām tātparyārthebhyaḥ
Ablativetātparyārthāt tātparyārthābhyām tātparyārthebhyaḥ
Genitivetātparyārthasya tātparyārthayoḥ tātparyārthānām
Locativetātparyārthe tātparyārthayoḥ tātparyārtheṣu

Compound tātparyārtha -

Adverb -tātparyārtham -tātparyārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria