सुबन्तावली तात्पर्यार्थ

Roma

पुमान्एकद्विबहु
प्रथमातात्पर्यार्थः तात्पर्यार्थौ तात्पर्यार्थाः
सम्बोधनम्तात्पर्यार्थ तात्पर्यार्थौ तात्पर्यार्थाः
द्वितीयातात्पर्यार्थम् तात्पर्यार्थौ तात्पर्यार्थान्
तृतीयातात्पर्यार्थेन तात्पर्यार्थाभ्याम् तात्पर्यार्थैः तात्पर्यार्थेभिः
चतुर्थीतात्पर्यार्थाय तात्पर्यार्थाभ्याम् तात्पर्यार्थेभ्यः
पञ्चमीतात्पर्यार्थात् तात्पर्यार्थाभ्याम् तात्पर्यार्थेभ्यः
षष्ठीतात्पर्यार्थस्य तात्पर्यार्थयोः तात्पर्यार्थानाम्
सप्तमीतात्पर्यार्थे तात्पर्यार्थयोः तात्पर्यार्थेषु

समास तात्पर्यार्थ

अव्यय ॰तात्पर्यार्थम् ॰तात्पर्यार्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria