Declension table of ?tārukṣyāyaṇī

Deva

FeminineSingularDualPlural
Nominativetārukṣyāyaṇī tārukṣyāyaṇyau tārukṣyāyaṇyaḥ
Vocativetārukṣyāyaṇi tārukṣyāyaṇyau tārukṣyāyaṇyaḥ
Accusativetārukṣyāyaṇīm tārukṣyāyaṇyau tārukṣyāyaṇīḥ
Instrumentaltārukṣyāyaṇyā tārukṣyāyaṇībhyām tārukṣyāyaṇībhiḥ
Dativetārukṣyāyaṇyai tārukṣyāyaṇībhyām tārukṣyāyaṇībhyaḥ
Ablativetārukṣyāyaṇyāḥ tārukṣyāyaṇībhyām tārukṣyāyaṇībhyaḥ
Genitivetārukṣyāyaṇyāḥ tārukṣyāyaṇyoḥ tārukṣyāyaṇīnām
Locativetārukṣyāyaṇyām tārukṣyāyaṇyoḥ tārukṣyāyaṇīṣu

Compound tārukṣyāyaṇi - tārukṣyāyaṇī -

Adverb -tārukṣyāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria