सुबन्तावली ?तारुक्ष्यायणी

Roma

स्त्रीएकद्विबहु
प्रथमातारुक्ष्यायणी तारुक्ष्यायण्यौ तारुक्ष्यायण्यः
सम्बोधनम्तारुक्ष्यायणि तारुक्ष्यायण्यौ तारुक्ष्यायण्यः
द्वितीयातारुक्ष्यायणीम् तारुक्ष्यायण्यौ तारुक्ष्यायणीः
तृतीयातारुक्ष्यायण्या तारुक्ष्यायणीभ्याम् तारुक्ष्यायणीभिः
चतुर्थीतारुक्ष्यायण्यै तारुक्ष्यायणीभ्याम् तारुक्ष्यायणीभ्यः
पञ्चमीतारुक्ष्यायण्याः तारुक्ष्यायणीभ्याम् तारुक्ष्यायणीभ्यः
षष्ठीतारुक्ष्यायण्याः तारुक्ष्यायण्योः तारुक्ष्यायणीनाम्
सप्तमीतारुक्ष्यायण्याम् तारुक्ष्यायण्योः तारुक्ष्यायणीषु

समास तारुक्ष्यायणि तारुक्ष्यायणी

अव्यय ॰तारुक्ष्यायणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria