Declension table of ?tārtīyasavana

Deva

MasculineSingularDualPlural
Nominativetārtīyasavanaḥ tārtīyasavanau tārtīyasavanāḥ
Vocativetārtīyasavana tārtīyasavanau tārtīyasavanāḥ
Accusativetārtīyasavanam tārtīyasavanau tārtīyasavanān
Instrumentaltārtīyasavanena tārtīyasavanābhyām tārtīyasavanaiḥ tārtīyasavanebhiḥ
Dativetārtīyasavanāya tārtīyasavanābhyām tārtīyasavanebhyaḥ
Ablativetārtīyasavanāt tārtīyasavanābhyām tārtīyasavanebhyaḥ
Genitivetārtīyasavanasya tārtīyasavanayoḥ tārtīyasavanānām
Locativetārtīyasavane tārtīyasavanayoḥ tārtīyasavaneṣu

Compound tārtīyasavana -

Adverb -tārtīyasavanam -tārtīyasavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria