सुबन्तावली ?तार्तीयसवन

Roma

पुमान्एकद्विबहु
प्रथमातार्तीयसवनः तार्तीयसवनौ तार्तीयसवनाः
सम्बोधनम्तार्तीयसवन तार्तीयसवनौ तार्तीयसवनाः
द्वितीयातार्तीयसवनम् तार्तीयसवनौ तार्तीयसवनान्
तृतीयातार्तीयसवनेन तार्तीयसवनाभ्याम् तार्तीयसवनैः तार्तीयसवनेभिः
चतुर्थीतार्तीयसवनाय तार्तीयसवनाभ्याम् तार्तीयसवनेभ्यः
पञ्चमीतार्तीयसवनात् तार्तीयसवनाभ्याम् तार्तीयसवनेभ्यः
षष्ठीतार्तीयसवनस्य तार्तीयसवनयोः तार्तीयसवनानाम्
सप्तमीतार्तीयसवने तार्तीयसवनयोः तार्तीयसवनेषु

समास तार्तीयसवन

अव्यय ॰तार्तीयसवनम् ॰तार्तीयसवनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria