Declension table of ?tārkṣyasuta

Deva

MasculineSingularDualPlural
Nominativetārkṣyasutaḥ tārkṣyasutau tārkṣyasutāḥ
Vocativetārkṣyasuta tārkṣyasutau tārkṣyasutāḥ
Accusativetārkṣyasutam tārkṣyasutau tārkṣyasutān
Instrumentaltārkṣyasutena tārkṣyasutābhyām tārkṣyasutaiḥ tārkṣyasutebhiḥ
Dativetārkṣyasutāya tārkṣyasutābhyām tārkṣyasutebhyaḥ
Ablativetārkṣyasutāt tārkṣyasutābhyām tārkṣyasutebhyaḥ
Genitivetārkṣyasutasya tārkṣyasutayoḥ tārkṣyasutānām
Locativetārkṣyasute tārkṣyasutayoḥ tārkṣyasuteṣu

Compound tārkṣyasuta -

Adverb -tārkṣyasutam -tārkṣyasutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria