सुबन्तावली ?तार्क्ष्यसुत

Roma

पुमान्एकद्विबहु
प्रथमातार्क्ष्यसुतः तार्क्ष्यसुतौ तार्क्ष्यसुताः
सम्बोधनम्तार्क्ष्यसुत तार्क्ष्यसुतौ तार्क्ष्यसुताः
द्वितीयातार्क्ष्यसुतम् तार्क्ष्यसुतौ तार्क्ष्यसुतान्
तृतीयातार्क्ष्यसुतेन तार्क्ष्यसुताभ्याम् तार्क्ष्यसुतैः तार्क्ष्यसुतेभिः
चतुर्थीतार्क्ष्यसुताय तार्क्ष्यसुताभ्याम् तार्क्ष्यसुतेभ्यः
पञ्चमीतार्क्ष्यसुतात् तार्क्ष्यसुताभ्याम् तार्क्ष्यसुतेभ्यः
षष्ठीतार्क्ष्यसुतस्य तार्क्ष्यसुतयोः तार्क्ष्यसुतानाम्
सप्तमीतार्क्ष्यसुते तार्क्ष्यसुतयोः तार्क्ष्यसुतेषु

समास तार्क्ष्यसुत

अव्यय ॰तार्क्ष्यसुतम् ॰तार्क्ष्यसुतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria