Declension table of ?tārkṣyaputra

Deva

MasculineSingularDualPlural
Nominativetārkṣyaputraḥ tārkṣyaputrau tārkṣyaputrāḥ
Vocativetārkṣyaputra tārkṣyaputrau tārkṣyaputrāḥ
Accusativetārkṣyaputram tārkṣyaputrau tārkṣyaputrān
Instrumentaltārkṣyaputreṇa tārkṣyaputrābhyām tārkṣyaputraiḥ tārkṣyaputrebhiḥ
Dativetārkṣyaputrāya tārkṣyaputrābhyām tārkṣyaputrebhyaḥ
Ablativetārkṣyaputrāt tārkṣyaputrābhyām tārkṣyaputrebhyaḥ
Genitivetārkṣyaputrasya tārkṣyaputrayoḥ tārkṣyaputrāṇām
Locativetārkṣyaputre tārkṣyaputrayoḥ tārkṣyaputreṣu

Compound tārkṣyaputra -

Adverb -tārkṣyaputram -tārkṣyaputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria