सुबन्तावली ?तार्क्ष्यपुत्र

Roma

पुमान्एकद्विबहु
प्रथमातार्क्ष्यपुत्रः तार्क्ष्यपुत्रौ तार्क्ष्यपुत्राः
सम्बोधनम्तार्क्ष्यपुत्र तार्क्ष्यपुत्रौ तार्क्ष्यपुत्राः
द्वितीयातार्क्ष्यपुत्रम् तार्क्ष्यपुत्रौ तार्क्ष्यपुत्रान्
तृतीयातार्क्ष्यपुत्रेण तार्क्ष्यपुत्राभ्याम् तार्क्ष्यपुत्रैः तार्क्ष्यपुत्रेभिः
चतुर्थीतार्क्ष्यपुत्राय तार्क्ष्यपुत्राभ्याम् तार्क्ष्यपुत्रेभ्यः
पञ्चमीतार्क्ष्यपुत्रात् तार्क्ष्यपुत्राभ्याम् तार्क्ष्यपुत्रेभ्यः
षष्ठीतार्क्ष्यपुत्रस्य तार्क्ष्यपुत्रयोः तार्क्ष्यपुत्राणाम्
सप्तमीतार्क्ष्यपुत्रे तार्क्ष्यपुत्रयोः तार्क्ष्यपुत्रेषु

समास तार्क्ष्यपुत्र

अव्यय ॰तार्क्ष्यपुत्रम् ॰तार्क्ष्यपुत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria