Declension table of ?tārkṣyāyaṇī

Deva

FeminineSingularDualPlural
Nominativetārkṣyāyaṇī tārkṣyāyaṇyau tārkṣyāyaṇyaḥ
Vocativetārkṣyāyaṇi tārkṣyāyaṇyau tārkṣyāyaṇyaḥ
Accusativetārkṣyāyaṇīm tārkṣyāyaṇyau tārkṣyāyaṇīḥ
Instrumentaltārkṣyāyaṇyā tārkṣyāyaṇībhyām tārkṣyāyaṇībhiḥ
Dativetārkṣyāyaṇyai tārkṣyāyaṇībhyām tārkṣyāyaṇībhyaḥ
Ablativetārkṣyāyaṇyāḥ tārkṣyāyaṇībhyām tārkṣyāyaṇībhyaḥ
Genitivetārkṣyāyaṇyāḥ tārkṣyāyaṇyoḥ tārkṣyāyaṇīnām
Locativetārkṣyāyaṇyām tārkṣyāyaṇyoḥ tārkṣyāyaṇīṣu

Compound tārkṣyāyaṇi - tārkṣyāyaṇī -

Adverb -tārkṣyāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria