सुबन्तावली ?तार्क्ष्यायणी

Roma

स्त्रीएकद्विबहु
प्रथमातार्क्ष्यायणी तार्क्ष्यायण्यौ तार्क्ष्यायण्यः
सम्बोधनम्तार्क्ष्यायणि तार्क्ष्यायण्यौ तार्क्ष्यायण्यः
द्वितीयातार्क्ष्यायणीम् तार्क्ष्यायण्यौ तार्क्ष्यायणीः
तृतीयातार्क्ष्यायण्या तार्क्ष्यायणीभ्याम् तार्क्ष्यायणीभिः
चतुर्थीतार्क्ष्यायण्यै तार्क्ष्यायणीभ्याम् तार्क्ष्यायणीभ्यः
पञ्चमीतार्क्ष्यायण्याः तार्क्ष्यायणीभ्याम् तार्क्ष्यायणीभ्यः
षष्ठीतार्क्ष्यायण्याः तार्क्ष्यायण्योः तार्क्ष्यायणीनाम्
सप्तमीतार्क्ष्यायण्याम् तार्क्ष्यायण्योः तार्क्ष्यायणीषु

समास तार्क्ष्यायणि तार्क्ष्यायणी

अव्यय ॰तार्क्ष्यायणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria