Declension table of ?tārapaṭṭaka

Deva

MasculineSingularDualPlural
Nominativetārapaṭṭakaḥ tārapaṭṭakau tārapaṭṭakāḥ
Vocativetārapaṭṭaka tārapaṭṭakau tārapaṭṭakāḥ
Accusativetārapaṭṭakam tārapaṭṭakau tārapaṭṭakān
Instrumentaltārapaṭṭakena tārapaṭṭakābhyām tārapaṭṭakaiḥ tārapaṭṭakebhiḥ
Dativetārapaṭṭakāya tārapaṭṭakābhyām tārapaṭṭakebhyaḥ
Ablativetārapaṭṭakāt tārapaṭṭakābhyām tārapaṭṭakebhyaḥ
Genitivetārapaṭṭakasya tārapaṭṭakayoḥ tārapaṭṭakānām
Locativetārapaṭṭake tārapaṭṭakayoḥ tārapaṭṭakeṣu

Compound tārapaṭṭaka -

Adverb -tārapaṭṭakam -tārapaṭṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria