सुबन्तावली ?तारपट्टक

Roma

पुमान्एकद्विबहु
प्रथमातारपट्टकः तारपट्टकौ तारपट्टकाः
सम्बोधनम्तारपट्टक तारपट्टकौ तारपट्टकाः
द्वितीयातारपट्टकम् तारपट्टकौ तारपट्टकान्
तृतीयातारपट्टकेन तारपट्टकाभ्याम् तारपट्टकैः तारपट्टकेभिः
चतुर्थीतारपट्टकाय तारपट्टकाभ्याम् तारपट्टकेभ्यः
पञ्चमीतारपट्टकात् तारपट्टकाभ्याम् तारपट्टकेभ्यः
षष्ठीतारपट्टकस्य तारपट्टकयोः तारपट्टकानाम्
सप्तमीतारपट्टके तारपट्टकयोः तारपट्टकेषु

समास तारपट्टक

अव्यय ॰तारपट्टकम् ॰तारपट्टकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria