Declension table of ?tārakasūdana

Deva

MasculineSingularDualPlural
Nominativetārakasūdanaḥ tārakasūdanau tārakasūdanāḥ
Vocativetārakasūdana tārakasūdanau tārakasūdanāḥ
Accusativetārakasūdanam tārakasūdanau tārakasūdanān
Instrumentaltārakasūdanena tārakasūdanābhyām tārakasūdanaiḥ
Dativetārakasūdanāya tārakasūdanābhyām tārakasūdanebhyaḥ
Ablativetārakasūdanāt tārakasūdanābhyām tārakasūdanebhyaḥ
Genitivetārakasūdanasya tārakasūdanayoḥ tārakasūdanānām
Locativetārakasūdane tārakasūdanayoḥ tārakasūdaneṣu

Compound tārakasūdana -

Adverb -tārakasūdanam -tārakasūdanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria