सुबन्तावली ?तारकसूदन

Roma

पुमान्एकद्विबहु
प्रथमातारकसूदनः तारकसूदनौ तारकसूदनाः
सम्बोधनम्तारकसूदन तारकसूदनौ तारकसूदनाः
द्वितीयातारकसूदनम् तारकसूदनौ तारकसूदनान्
तृतीयातारकसूदनेन तारकसूदनाभ्याम् तारकसूदनैः तारकसूदनेभिः
चतुर्थीतारकसूदनाय तारकसूदनाभ्याम् तारकसूदनेभ्यः
पञ्चमीतारकसूदनात् तारकसूदनाभ्याम् तारकसूदनेभ्यः
षष्ठीतारकसूदनस्य तारकसूदनयोः तारकसूदनानाम्
सप्तमीतारकसूदने तारकसूदनयोः तारकसूदनेषु

समास तारकसूदन

अव्यय ॰तारकसूदनम् ॰तारकसूदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria