Declension table of ?tāpyutthasañjñaka

Deva

NeuterSingularDualPlural
Nominativetāpyutthasañjñakam tāpyutthasañjñake tāpyutthasañjñakāni
Vocativetāpyutthasañjñaka tāpyutthasañjñake tāpyutthasañjñakāni
Accusativetāpyutthasañjñakam tāpyutthasañjñake tāpyutthasañjñakāni
Instrumentaltāpyutthasañjñakena tāpyutthasañjñakābhyām tāpyutthasañjñakaiḥ
Dativetāpyutthasañjñakāya tāpyutthasañjñakābhyām tāpyutthasañjñakebhyaḥ
Ablativetāpyutthasañjñakāt tāpyutthasañjñakābhyām tāpyutthasañjñakebhyaḥ
Genitivetāpyutthasañjñakasya tāpyutthasañjñakayoḥ tāpyutthasañjñakānām
Locativetāpyutthasañjñake tāpyutthasañjñakayoḥ tāpyutthasañjñakeṣu

Compound tāpyutthasañjñaka -

Adverb -tāpyutthasañjñakam -tāpyutthasañjñakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria