सुबन्तावली ?ताप्युत्थसञ्ज्ञक

Roma

नपुंसकम्एकद्विबहु
प्रथमाताप्युत्थसञ्ज्ञकम् ताप्युत्थसञ्ज्ञके ताप्युत्थसञ्ज्ञकानि
सम्बोधनम्ताप्युत्थसञ्ज्ञक ताप्युत्थसञ्ज्ञके ताप्युत्थसञ्ज्ञकानि
द्वितीयाताप्युत्थसञ्ज्ञकम् ताप्युत्थसञ्ज्ञके ताप्युत्थसञ्ज्ञकानि
तृतीयाताप्युत्थसञ्ज्ञकेन ताप्युत्थसञ्ज्ञकाभ्याम् ताप्युत्थसञ्ज्ञकैः
चतुर्थीताप्युत्थसञ्ज्ञकाय ताप्युत्थसञ्ज्ञकाभ्याम् ताप्युत्थसञ्ज्ञकेभ्यः
पञ्चमीताप्युत्थसञ्ज्ञकात् ताप्युत्थसञ्ज्ञकाभ्याम् ताप्युत्थसञ्ज्ञकेभ्यः
षष्ठीताप्युत्थसञ्ज्ञकस्य ताप्युत्थसञ्ज्ञकयोः ताप्युत्थसञ्ज्ञकानाम्
सप्तमीताप्युत्थसञ्ज्ञके ताप्युत्थसञ्ज्ञकयोः ताप्युत्थसञ्ज्ञकेषु

समास ताप्युत्थसञ्ज्ञक

अव्यय ॰ताप्युत्थसञ्ज्ञकम् ॰ताप्युत्थसञ्ज्ञकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria