Declension table of ?tāmramṛṣṭānulepinī

Deva

FeminineSingularDualPlural
Nominativetāmramṛṣṭānulepinī tāmramṛṣṭānulepinyau tāmramṛṣṭānulepinyaḥ
Vocativetāmramṛṣṭānulepini tāmramṛṣṭānulepinyau tāmramṛṣṭānulepinyaḥ
Accusativetāmramṛṣṭānulepinīm tāmramṛṣṭānulepinyau tāmramṛṣṭānulepinīḥ
Instrumentaltāmramṛṣṭānulepinyā tāmramṛṣṭānulepinībhyām tāmramṛṣṭānulepinībhiḥ
Dativetāmramṛṣṭānulepinyai tāmramṛṣṭānulepinībhyām tāmramṛṣṭānulepinībhyaḥ
Ablativetāmramṛṣṭānulepinyāḥ tāmramṛṣṭānulepinībhyām tāmramṛṣṭānulepinībhyaḥ
Genitivetāmramṛṣṭānulepinyāḥ tāmramṛṣṭānulepinyoḥ tāmramṛṣṭānulepinīnām
Locativetāmramṛṣṭānulepinyām tāmramṛṣṭānulepinyoḥ tāmramṛṣṭānulepinīṣu

Compound tāmramṛṣṭānulepini - tāmramṛṣṭānulepinī -

Adverb -tāmramṛṣṭānulepini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria