सुबन्तावली ?ताम्रमृष्टानुलेपिनी

Roma

स्त्रीएकद्विबहु
प्रथमाताम्रमृष्टानुलेपिनी ताम्रमृष्टानुलेपिन्यौ ताम्रमृष्टानुलेपिन्यः
सम्बोधनम्ताम्रमृष्टानुलेपिनि ताम्रमृष्टानुलेपिन्यौ ताम्रमृष्टानुलेपिन्यः
द्वितीयाताम्रमृष्टानुलेपिनीम् ताम्रमृष्टानुलेपिन्यौ ताम्रमृष्टानुलेपिनीः
तृतीयाताम्रमृष्टानुलेपिन्या ताम्रमृष्टानुलेपिनीभ्याम् ताम्रमृष्टानुलेपिनीभिः
चतुर्थीताम्रमृष्टानुलेपिन्यै ताम्रमृष्टानुलेपिनीभ्याम् ताम्रमृष्टानुलेपिनीभ्यः
पञ्चमीताम्रमृष्टानुलेपिन्याः ताम्रमृष्टानुलेपिनीभ्याम् ताम्रमृष्टानुलेपिनीभ्यः
षष्ठीताम्रमृष्टानुलेपिन्याः ताम्रमृष्टानुलेपिन्योः ताम्रमृष्टानुलेपिनीनाम्
सप्तमीताम्रमृष्टानुलेपिन्याम् ताम्रमृष्टानुलेपिन्योः ताम्रमृष्टानुलेपिनीषु

समास ताम्रमृष्टानुलेपिनि ताम्रमृष्टानुलेपिनी

अव्यय ॰ताम्रमृष्टानुलेपिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria