Declension table of ?tālabhaṅga

Deva

MasculineSingularDualPlural
Nominativetālabhaṅgaḥ tālabhaṅgau tālabhaṅgāḥ
Vocativetālabhaṅga tālabhaṅgau tālabhaṅgāḥ
Accusativetālabhaṅgam tālabhaṅgau tālabhaṅgān
Instrumentaltālabhaṅgena tālabhaṅgābhyām tālabhaṅgaiḥ tālabhaṅgebhiḥ
Dativetālabhaṅgāya tālabhaṅgābhyām tālabhaṅgebhyaḥ
Ablativetālabhaṅgāt tālabhaṅgābhyām tālabhaṅgebhyaḥ
Genitivetālabhaṅgasya tālabhaṅgayoḥ tālabhaṅgānām
Locativetālabhaṅge tālabhaṅgayoḥ tālabhaṅgeṣu

Compound tālabhaṅga -

Adverb -tālabhaṅgam -tālabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria