सुबन्तावली ?तालभङ्ग

Roma

पुमान्एकद्विबहु
प्रथमातालभङ्गः तालभङ्गौ तालभङ्गाः
सम्बोधनम्तालभङ्ग तालभङ्गौ तालभङ्गाः
द्वितीयातालभङ्गम् तालभङ्गौ तालभङ्गान्
तृतीयातालभङ्गेन तालभङ्गाभ्याम् तालभङ्गैः तालभङ्गेभिः
चतुर्थीतालभङ्गाय तालभङ्गाभ्याम् तालभङ्गेभ्यः
पञ्चमीतालभङ्गात् तालभङ्गाभ्याम् तालभङ्गेभ्यः
षष्ठीतालभङ्गस्य तालभङ्गयोः तालभङ्गानाम्
सप्तमीतालभङ्गे तालभङ्गयोः तालभङ्गेषु

समास तालभङ्ग

अव्यय ॰तालभङ्गम् ॰तालभङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria