Declension table of ?tālabaddha

Deva

MasculineSingularDualPlural
Nominativetālabaddhaḥ tālabaddhau tālabaddhāḥ
Vocativetālabaddha tālabaddhau tālabaddhāḥ
Accusativetālabaddham tālabaddhau tālabaddhān
Instrumentaltālabaddhena tālabaddhābhyām tālabaddhaiḥ tālabaddhebhiḥ
Dativetālabaddhāya tālabaddhābhyām tālabaddhebhyaḥ
Ablativetālabaddhāt tālabaddhābhyām tālabaddhebhyaḥ
Genitivetālabaddhasya tālabaddhayoḥ tālabaddhānām
Locativetālabaddhe tālabaddhayoḥ tālabaddheṣu

Compound tālabaddha -

Adverb -tālabaddham -tālabaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria